सीधे मुख्य सामग्री पर जाएं

Ramayana full Hindi and HD picture free download

रामायण हिंदी पुस्तक

रामायण हिंदी पुस्तक

बाल काण्ड

ॐ श्री गणेशाय नमः।
श्री महर्षि वाल्मीकि द्वारा रचित रामायण का यह पहला काण्ड है। इसमें भगवान श्रीराम के जन्म की कथा का वर्णन है।

अयोध्या काण्ड

इस काण्ड में भगवान राम के राज्याभिषेक और फिर वनवास जाने की घटना का वर्णन है।

रामायण के मुख्य 24 श्लोक

रामायण के मुख्य 24 श्लोक

श्लोक 1:

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥

श्लोक 2:

कः स्नु सम्प्रतमो लोके गुणवान् कश्च वीर्यवान्।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः॥

श्लोक 3:

चारित्रेण च को युक्तः सर्वभूतेषु को हितः।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥

श्लोक 4:

आत्मवान् को जितक्रोधो मतिमान् कः अनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥

श्लोक 5:

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥

श्लोक 6:

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः।
श्रूयतामिति चामंत्र्य प्रहृष्टो वाक्यमब्रवीत्॥

रामायण के मुख्य 24 श्लोक

रामायण के मुख्य 24 श्लोक

श्लोक 1:

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥

श्लोक 2:

कः स्नु सम्प्रतमो लोके गुणवान् कश्च वीर्यवान्।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः॥

श्लोक 3:

चारित्रेण च को युक्तः सर्वभूतेषु को हितः।
विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥

श्लोक 4:

आत्मवान् को जितक्रोधो मतिमान् कः अनसूयकः।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥

श्लोक 5:

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥

श्लोक 6:

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः।
श्रूयतामिति चामंत्र्य प्रहृष्टो वाक्यमब्रवीत्॥

श्लोक 7:

बहवो दुर्लभाः चैव ये त्वया कीर्तिता गुणाः।
मुने वक्ष्यामि अहं बुद्ध्वा तैर्युक्तः श्रोतुमर्हसि॥

श्लोक 8:

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः।
नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी॥

श्लोक 9:

बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हणः।
विपुलांसो महाबाहुः कंबुग्रीवो महाहनुः॥

श्लोक 10:

मनुजेश्वरः महाराजः सत्यसंधः पराक्रमः।
मनसा चन्द्रसङ्काशः कौसल्यायां महाबलः॥

श्लोक 11:

धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः।
यशस्वी ज्ञानसंपन्नो शुचिर्वश्यः समाधिकृतः॥

श्लोक 12:

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः॥

श्लोक 13:

स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः।
समर्थो रक्षिता स्वस्य धर्मस्य परिरक्षिता॥

श्लोक 14:

तस्य भार्या प्रियंवदा धर्मपत्नी पतिव्रता।
नारीणामुत्तमा लोके यथा वै सीतया यशाः॥

श्लोक 15:

शौर्ये वीर्ये च संयुगे न स्म रामात्परः कश्चित्।
अतुलः सत्यधर्मिष्ठः त्रिलोकसम्प्रणायनः॥

श्लोक 16:

सर्वे लक्षणसंपन्ना रामस्य वशगा नराः।
उपकारे यथाप्रज्ञं भर्तुरर्थे सुखे रताः॥

श्लोक 17:

सर्वं निहन्ति शत्रूणां रामस्य विभवो महान्।
वीर्येण पराक्रमेण च समुत्थाय कुलं स्वकम्॥

श्लोक 18:

सतां सङ्ग्रहणं कार्यं यथाप्राप्तं हि सर्वदा।
सधर्मो यत्र धर्मश्च सत्सङ्गः सम्प्रवर्धते॥

श्लोक 19:

सतां सङ्ग्रहणं रम्यं तपःसाधनमुत्तमम्।
त्यजतु द्वेषमन्विच्छ रामस्य पदसिद्धये॥

श्लोक 20:

कर्मणि रामस्य गतिः न सुप्रज्ञा शुचिः समः।
शौर्येण च जितः शत्रुः धर्मेण वशगः खलः॥

श्लोक 21:

न तेन रामस्य तुल्यं विद्यते त्रिषु लोकेषु।
शौर्येण तपसा दान्तः सत्यधर्मेण शोभनः॥

श्लोक 22:

सर्वे गुणाः सम्प्रवृद्धाः रामे सत्ये प्रतिष्ठिताः।
यशस्विनं महात्मानं शश्वतं च सदा गतिम्॥

श्लोक 23:

रामस्य दैववशगा सदा गतिसंयुगा नराः।
स्वे कर्तव्ये यथाशक्तिं तपसा बलवर्धिताः॥

श्लोक 24:

रामस्य धर्मज्ञतया युक्ताः सदा निबद्धाः।
तपसां फलदाता यो रामो धर्मपरायणः॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

``` एजुकेशनल गाइड एजुकेशनल गाइड शिक्षा से जुड़ी सभी जानकारी के लिए शिक्षा समाचार अध्ययन सामग्री विशेषज्ञों की सलाह शिक्षा से जुड़े वीडियोज शिक्षा से जुड़े लिंक्स ```
``` Virtual Keyboard q w e r t y u i o p a s d f g h j k l z x c v b n m Space ``` यह कोड एक बेसिक कीबोर्ड बनाता है जिसमें कुछ अक्षर और स्पेस बार होते हैं। आप इस कोड को अपनी आवश्यकताओं के अनुसार अनुकूलित कर सकते हैं। क्या आपको इस कोड में कुछ विशिष्ट फीचर्स जोड़ने की आवश्यकता है?